Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যুষ্মৎসমীপে মমাগমনসমযে খ্ৰীষ্টস্য সুসংৱাদস্য পূৰ্ণৱৰেণ সম্বলিতঃ সন্ অহম্ আগমিষ্যামি ইতি মযা জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যুষ্মৎসমীপে মমাগমনসমযে খ্রীষ্টস্য সুসংৱাদস্য পূর্ণৱরেণ সম্বলিতঃ সন্ অহম্ আগমিষ্যামি ইতি মযা জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယုၐ္မတ္သမီပေ မမာဂမနသမယေ ခြီၐ္ဋသျ သုသံဝါဒသျ ပူရ္ဏဝရေဏ သမ္ဗလိတး သန် အဟမ် အာဂမိၐျာမိ ဣတိ မယာ ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasya pUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યુષ્મત્સમીપે મમાગમનસમયે ખ્રીષ્ટસ્ય સુસંવાદસ્ય પૂર્ણવરેણ સમ્બલિતઃ સન્ અહમ્ આગમિષ્યામિ ઇતિ મયા જ્ઞાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:29
11 अन्तरसन्दर्भाः  

सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाकाङ्क्षा च विद्यत इति हेतोः


तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।


अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि


अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।


ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।


सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,


स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्