Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 স্পানিযাদেশগমনকালেঽহং যুষ্মন্মধ্যেন গচ্ছন্ যুষ্মান্ আলোকিষ্যে, ততঃ পৰং যুষ্মৎসম্ভাষণেন তৃপ্তিং পৰিলভ্য তদ্দেশগমনাৰ্থং যুষ্মাভি ৰ্ৱিসৰ্জযিষ্যে, ঈদৃশী মদীযা প্ৰত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 স্পানিযাদেশগমনকালেঽহং যুষ্মন্মধ্যেন গচ্ছন্ যুষ্মান্ আলোকিষ্যে, ততঃ পরং যুষ্মৎসম্ভাষণেন তৃপ্তিং পরিলভ্য তদ্দেশগমনার্থং যুষ্মাভি র্ৱিসর্জযিষ্যে, ঈদৃশী মদীযা প্রত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 သ္ပာနိယာဒေၑဂမနကာလေ'ဟံ ယုၐ္မန္မဓျေန ဂစ္ဆန် ယုၐ္မာန် အာလောကိၐျေ, တတး ပရံ ယုၐ္မတ္သမ္ဘာၐဏေန တၖပ္တိံ ပရိလဘျ တဒ္ဒေၑဂမနာရ္ထံ ယုၐ္မာဘိ ရွိသရ္ဇယိၐျေ, ဤဒၖၑီ မဒီယာ ပြတျာၑာ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 spAniyAdEzagamanakAlE'haM yuSmanmadhyEna gacchan yuSmAn AlOkiSyE, tataH paraM yuSmatsambhASaNEna tRptiM parilabhya taddEzagamanArthaM yuSmAbhi rvisarjayiSyE, IdRzI madIyA pratyAzA vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 સ્પાનિયાદેશગમનકાલેઽહં યુષ્મન્મધ્યેન ગચ્છન્ યુષ્માન્ આલોકિષ્યે, તતઃ પરં યુષ્મત્સમ્ભાષણેન તૃપ્તિં પરિલભ્ય તદ્દેશગમનાર્થં યુષ્માભિ ર્વિસર્જયિષ્યે, ઈદૃશી મદીયા પ્રત્યાશા વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:24
9 अन्तरसन्दर्भाः  

ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।


युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।


अतो मया तत् कर्म्म साधयित्वा तस्मिन् फले तेभ्यः समर्पिते युष्मन्मध्येन स्पानियादेशो गमिष्यते।


युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्।


ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्