Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाकाङ्क्षा च विद्यत इति हेतोः

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্ত্ৱিদানীম্ অত্ৰ প্ৰদেশেষু মযা ন গতং স্থানং কিমপি নাৱশিষ্যতে যুষ্মৎসমীপং গন্তুং বহুৱৎসৰানাৰভ্য মামকীনাকাঙ্ক্ষা চ ৱিদ্যত ইতি হেতোঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্ত্ৱিদানীম্ অত্র প্রদেশেষু মযা ন গতং স্থানং কিমপি নাৱশিষ্যতে যুষ্মৎসমীপং গন্তুং বহুৱৎসরানারভ্য মামকীনাকাঙ্ক্ষা চ ৱিদ্যত ইতি হেতোঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တွိဒါနီမ် အတြ ပြဒေၑေၐု မယာ န ဂတံ သ္ထာနံ ကိမပိ နာဝၑိၐျတေ ယုၐ္မတ္သမီပံ ဂန္တုံ ဗဟုဝတ္သရာနာရဘျ မာမကီနာကာင်္က္ၐာ စ ဝိဒျတ ဣတိ ဟေတေား

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintvidAnIm atra pradEzESu mayA na gataM sthAnaM kimapi nAvaziSyatE yuSmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkAgkSA ca vidyata iti hEtOH

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્ત્વિદાનીમ્ અત્ર પ્રદેશેષુ મયા ન ગતં સ્થાનં કિમપિ નાવશિષ્યતે યુષ્મત્સમીપં ગન્તું બહુવત્સરાનારભ્ય મામકીનાકાઙ્ક્ષા ચ વિદ્યત ઇતિ હેતોઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:23
6 अन्तरसन्दर्भाः  

सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।


तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।


वयं येन युष्माकं वदनानि द्रष्टुं युष्माकं विश्वासे यद् असिद्धं विद्यते तत् सिद्धीकर्त्तुञ्च शक्ष्यामस्तादृशं वरं दिवानिशं प्रार्थयामहे।


यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्