Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে পৰদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্ৰভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱৰস্তং পদস্থং কৰ্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে পরদাসস্য দূষযিতস্ত্ৱং কঃ? নিজপ্রভোঃ সমীপে তেন পদস্থেন পদচ্যুতেন ৱা ভৱিতৱ্যং স চ পদস্থ এৱ ভৱিষ্যতি যত ঈশ্ৱরস্তং পদস্থং কর্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ပရဒါသသျ ဒူၐယိတသ္တွံ ကး? နိဇပြဘေား သမီပေ တေန ပဒသ္ထေန ပဒစျုတေန ဝါ ဘဝိတဝျံ သ စ ပဒသ္ထ ဧဝ ဘဝိၐျတိ ယတ ဤၑွရသ္တံ ပဒသ္ထံ ကရ္တ္တုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 હે પરદાસસ્ય દૂષયિતસ્ત્વં કઃ? નિજપ્રભોઃ સમીપે તેન પદસ્થેન પદચ્યુતેન વા ભવિતવ્યં સ ચ પદસ્થ એવ ભવિષ્યતિ યત ઈશ્વરસ્તં પદસ્થં કર્ત્તું શક્નોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:4
19 अन्तरसन्दर्भाः  

अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि?


अपरञ्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।


तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।


पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,


हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?


ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।


यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।


अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्