Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তৰ্হি যো জনঃ সাধাৰণং দ্ৰৱ্যং ভুঙ্ক্তে স ৱিশেষদ্ৰৱ্যভোক্তাৰং নাৱজানীযাৎ তথা ৱিশেষদ্ৰৱ্যভোক্তাপি সাধাৰণদ্ৰৱ্যভোক্তাৰং দোষিণং ন কুৰ্য্যাৎ, যস্মাদ্ ঈশ্ৱৰস্তম্ অগৃহ্লাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তর্হি যো জনঃ সাধারণং দ্রৱ্যং ভুঙ্ক্তে স ৱিশেষদ্রৱ্যভোক্তারং নাৱজানীযাৎ তথা ৱিশেষদ্রৱ্যভোক্তাপি সাধারণদ্রৱ্যভোক্তারং দোষিণং ন কুর্য্যাৎ, যস্মাদ্ ঈশ্ৱরস্তম্ অগৃহ্লাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တရှိ ယော ဇနး သာဓာရဏံ ဒြဝျံ ဘုင်္က္တေ သ ဝိၑေၐဒြဝျဘောက္တာရံ နာဝဇာနီယာတ် တထာ ဝိၑေၐဒြဝျဘောက္တာပိ သာဓာရဏဒြဝျဘောက္တာရံ ဒေါၐိဏံ န ကုရျျာတ်, ယသ္မာဒ် ဤၑွရသ္တမ် အဂၖဟ္လာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તર્હિ યો જનઃ સાધારણં દ્રવ્યં ભુઙ્ક્તે સ વિશેષદ્રવ્યભોક્તારં નાવજાનીયાત્ તથા વિશેષદ્રવ્યભોક્તાપિ સાધારણદ્રવ્યભોક્તારં દોષિણં ન કુર્ય્યાત્, યસ્માદ્ ઈશ્વરસ્તમ્ અગૃહ્લાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:3
20 अन्तरसन्दर्भाः  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?


ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।


तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्


पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।


असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।


तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?


यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।


किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;


इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।


अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।


तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।


अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्