Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ তৱ ভক্ষ্যদ্ৰৱ্যেণ তৱ ভ্ৰাতা শোকান্ৱিতো ভৱতি তৰ্হি ৎৱং ভ্ৰাতৰং প্ৰতি প্ৰেম্না নাচৰসি| খ্ৰীষ্টো যস্য কৃতে স্ৱপ্ৰাণান্ ৱ্যযিতৱান্ ৎৱং নিজেন ভক্ষ্যদ্ৰৱ্যেণ তং ন নাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ তৱ ভক্ষ্যদ্রৱ্যেণ তৱ ভ্রাতা শোকান্ৱিতো ভৱতি তর্হি ৎৱং ভ্রাতরং প্রতি প্রেম্না নাচরসি| খ্রীষ্টো যস্য কৃতে স্ৱপ্রাণান্ ৱ্যযিতৱান্ ৎৱং নিজেন ভক্ষ্যদ্রৱ্যেণ তং ন নাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ တဝ ဘက္ၐျဒြဝျေဏ တဝ ဘြာတာ ၑောကာနွိတော ဘဝတိ တရှိ တွံ ဘြာတရံ ပြတိ ပြေမ္နာ နာစရသိ၊ ခြီၐ္ဋော ယသျ ကၖတေ သွပြာဏာန် ဝျယိတဝါန် တွံ နိဇေန ဘက္ၐျဒြဝျေဏ တံ န နာၑယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અતએવ તવ ભક્ષ્યદ્રવ્યેણ તવ ભ્રાતા શોકાન્વિતો ભવતિ તર્હિ ત્વં ભ્રાતરં પ્રતિ પ્રેમ્ના નાચરસિ| ખ્રીષ્ટો યસ્ય કૃતે સ્વપ્રાણાન્ વ્યયિતવાન્ ત્વં નિજેન ભક્ષ્યદ્રવ્યેણ તં ન નાશય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:15
13 अन्तरसन्दर्भाः  

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।


भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।


अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।


मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।


देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।


हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।


ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।


अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।


स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्