Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্ৰভুনা যীশুখ্ৰীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্ৰৱ্যম্ অপৱিত্ৰং জানীতে তস্য কৃতে তদ্ অপৱিত্ৰম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্রভুনা যীশুখ্রীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্রৱ্যম্ অপৱিত্রং জানীতে তস্য কৃতে তদ্ অপৱিত্রম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိမပိ ဝသ္တု သွဘာဝတော နာၑုစိ ဘဝတီတျဟံ ဇာနေ တထာ ပြဘုနာ ယီၑုခြီၐ္ဋေနာပိ နိၑ္စိတံ ဇာနေ, ကိန္တု ယော ဇနော ယဒ် ဒြဝျမ် အပဝိတြံ ဇာနီတေ တသျ ကၖတေ တဒ် အပဝိတြမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિમપિ વસ્તુ સ્વભાવતો નાશુચિ ભવતીત્યહં જાને તથા પ્રભુના યીશુખ્રીષ્ટેનાપિ નિશ્ચિતં જાને, કિન્તુ યો જનો યદ્ દ્રવ્યમ્ અપવિત્રં જાનીતે તસ્ય કૃતે તદ્ અપવિત્રમ્ આસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:14
12 अन्तरसन्दर्भाः  

ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भुञ्जतो दृष्ट्वा तानदूषयन्।


अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।


यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।


भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।


किन्तु यः कश्चित् संशय्य भुङ्क्तेऽर्थात् न प्रतीत्य भुङ्क्ते, स एवावश्यं दण्डार्हो भविष्यति, यतो यत् प्रत्ययजं नहि तदेव पापमयं भवति।


आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां


यतो ज्ञानविशिष्टस्त्वं यदि देवालये उपविष्टः केनापि दृश्यसे तर्हि तस्य दुर्ब्बलस्य मनसि किं प्रसादभक्षण उत्साहो न जनिष्यते?


अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।


यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्