Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে প্ৰিযবন্ধৱঃ, কস্মৈচিদ্ অপকাৰস্য সমুচিতং দণ্ডং স্ৱযং ন দদ্ধ্ৱং, কিন্ত্ৱীশ্ৱৰীযক্ৰোধায স্থানং দত্ত যতো লিখিতমাস্তে পৰমেশ্ৱৰঃ কথযতি, দানং ফলস্য মৎকৰ্ম্ম সূচিতং প্ৰদদাম্যহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে প্রিযবন্ধৱঃ, কস্মৈচিদ্ অপকারস্য সমুচিতং দণ্ডং স্ৱযং ন দদ্ধ্ৱং, কিন্ত্ৱীশ্ৱরীযক্রোধায স্থানং দত্ত যতো লিখিতমাস্তে পরমেশ্ৱরঃ কথযতি, দানং ফলস্য মৎকর্ম্ম সূচিতং প্রদদাম্যহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ ပြိယဗန္ဓဝး, ကသ္မဲစိဒ် အပကာရသျ သမုစိတံ ဒဏ္ဍံ သွယံ န ဒဒ္ဓွံ, ကိန္တွီၑွရီယကြောဓာယ သ္ထာနံ ဒတ္တ ယတော လိခိတမာသ္တေ ပရမေၑွရး ကထယတိ, ဒါနံ ဖလသျ မတ္ကရ္မ္မ သူစိတံ ပြဒဒါမျဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 હે પ્રિયબન્ધવઃ, કસ્મૈચિદ્ અપકારસ્ય સમુચિતં દણ્ડં સ્વયં ન દદ્ધ્વં, કિન્ત્વીશ્વરીયક્રોધાય સ્થાનં દત્ત યતો લિખિતમાસ્તે પરમેશ્વરઃ કથયતિ, દાનં ફલસ્ય મત્કર્મ્મ સૂચિતં પ્રદદામ્યહં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:19
24 अन्तरसन्दर्भाः  

किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।


ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।


परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।


यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।


अपरं शयताने स्थानं मा दत्त।


एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।


कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।


यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्