Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতএৱ তদ্ যদ্যনুগ্ৰহেণ ভৱতি তৰ্হি ক্ৰিযযা ন ভৱতি নো চেদ্ অনুগ্ৰহোঽননুগ্ৰহ এৱ, যদি ৱা ক্ৰিযযা ভৱতি তৰ্হ্যনুগ্ৰহেণ ন ভৱতি নো চেৎ ক্ৰিযা ক্ৰিযৈৱ ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতএৱ তদ্ যদ্যনুগ্রহেণ ভৱতি তর্হি ক্রিযযা ন ভৱতি নো চেদ্ অনুগ্রহোঽননুগ্রহ এৱ, যদি ৱা ক্রিযযা ভৱতি তর্হ্যনুগ্রহেণ ন ভৱতি নো চেৎ ক্রিযা ক্রিযৈৱ ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတဧဝ တဒ် ယဒျနုဂြဟေဏ ဘဝတိ တရှိ ကြိယယာ န ဘဝတိ နော စေဒ် အနုဂြဟော'နနုဂြဟ ဧဝ, ယဒိ ဝါ ကြိယယာ ဘဝတိ တရှျနုဂြဟေဏ န ဘဝတိ နော စေတ် ကြိယာ ကြိယဲဝ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nO cEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavati tarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અતએવ તદ્ યદ્યનુગ્રહેણ ભવતિ તર્હિ ક્રિયયા ન ભવતિ નો ચેદ્ અનુગ્રહોઽનનુગ્રહ એવ, યદિ વા ક્રિયયા ભવતિ તર્હ્યનુગ્રહેણ ન ભવતિ નો ચેત્ ક્રિયા ક્રિયૈવ ન ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:6
11 अन्तरसन्दर्भाः  

अथ दिने सति स सर्व्वान् शिष्यान् आहूतवान् तेषां मध्ये


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।


युष्माकं यावन्तो लोका व्यवस्थया सपुण्यीभवितुं चेष्टन्ते ते सर्व्वे ख्रीष्टाद् भ्रष्टा अनुग्रहात् पतिताश्च।


सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,


वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्