Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যং যে জনা ন প্ৰত্যাযন্ তে তমুদ্দিশ্য কথং প্ৰাৰ্থযিষ্যন্তে? যে ৱা যস্যাখ্যানং কদাপি ন শ্ৰুতৱন্তস্তে তং কথং প্ৰত্যেষ্যন্তি? অপৰং যদি প্ৰচাৰযিতাৰো ন তিষ্ঠন্তি তদা কথং তে শ্ৰোষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যং যে জনা ন প্রত্যাযন্ তে তমুদ্দিশ্য কথং প্রার্থযিষ্যন্তে? যে ৱা যস্যাখ্যানং কদাপি ন শ্রুতৱন্তস্তে তং কথং প্রত্যেষ্যন্তি? অপরং যদি প্রচারযিতারো ন তিষ্ঠন্তি তদা কথং তে শ্রোষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယံ ယေ ဇနာ န ပြတျာယန် တေ တမုဒ္ဒိၑျ ကထံ ပြာရ္ထယိၐျန္တေ? ယေ ဝါ ယသျာချာနံ ကဒါပိ န ၑြုတဝန္တသ္တေ တံ ကထံ ပြတျေၐျန္တိ? အပရံ ယဒိ ပြစာရယိတာရော န တိၐ္ဌန္တိ တဒါ ကထံ တေ ၑြောၐျန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યં યે જના ન પ્રત્યાયન્ તે તમુદ્દિશ્ય કથં પ્રાર્થયિષ્યન્તે? યે વા યસ્યાખ્યાનં કદાપિ ન શ્રુતવન્તસ્તે તં કથં પ્રત્યેષ્યન્તિ? અપરં યદિ પ્રચારયિતારો ન તિષ્ઠન્તિ તદા કથં તે શ્રોષ્યન્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:14
22 अन्तरसन्दर्भाः  

ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।


किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।


तदा स प्रत्यवोचत् हे प्रभो स को यत् तस्मिन्नहं विश्वसिमि?


यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।


ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्।


अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति


स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्।


यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।


किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।


निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज्ञातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।


किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।


तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्