Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 गगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 গগনস্থতাৰাশ্চ প্ৰবলৱাযুনা চালিতাদ্ উডুম্বৰৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 গগনস্থতারাশ্চ প্রবলৱাযুনা চালিতাদ্ উডুম্বরৱৃক্ষাৎ নিপাতিতান্যপক্কফলানীৱ ভূতলে ন্যপতন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဂဂနသ္ထတာရာၑ္စ ပြဗလဝါယုနာ စာလိတာဒ် ဥဍုမ္ဗရဝၖက္ၐာတ် နိပါတိတာနျပက္ကဖလာနီဝ ဘူတလေ နျပတန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 gaganasthatArAzca prabalavAyunA cAlitAd uPumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtalE nyapatan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 ગગનસ્થતારાશ્ચ પ્રબલવાયુના ચાલિતાદ્ ઉડુમ્બરવૃક્ષાત્ નિપાતિતાન્યપક્કફલાનીવ ભૂતલે ન્યપતન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:13
15 अन्तरसन्दर्भाः  

अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।


नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति।


सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।


ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्