Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 5:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং তে নূতনমেকং গীতমগাযন্, যথা, গ্ৰহীতুং পত্ৰিকাং তস্য মুদ্ৰা মোচযিতুং তথা| ৎৱমেৱাৰ্হসি যস্মাৎ ৎৱং বলিৱৎ ছেদনং গতঃ| সৰ্ৱ্ৱাভ্যো জাতিভাষাভ্যঃ সৰ্ৱ্ৱস্মাদ্ ৱংশদেশতঃ| ঈশ্ৱৰস্য কৃতে ঽস্মান্ ৎৱং স্ৱীযৰক্তেন ক্ৰীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং তে নূতনমেকং গীতমগাযন্, যথা, গ্রহীতুং পত্রিকাং তস্য মুদ্রা মোচযিতুং তথা| ৎৱমেৱার্হসি যস্মাৎ ৎৱং বলিৱৎ ছেদনং গতঃ| সর্ৱ্ৱাভ্যো জাতিভাষাভ্যঃ সর্ৱ্ৱস্মাদ্ ৱংশদেশতঃ| ঈশ্ৱরস্য কৃতে ঽস্মান্ ৎৱং স্ৱীযরক্তেন ক্রীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ တေ နူတနမေကံ ဂီတမဂါယန်, ယထာ, ဂြဟီတုံ ပတြိကာံ တသျ မုဒြာ မောစယိတုံ တထာ၊ တွမေဝါရှသိ ယသ္မာတ် တွံ ဗလိဝတ် ဆေဒနံ ဂတး၊ သရွွာဘျော ဇာတိဘာၐာဘျး သရွွသ္မာဒ် ဝံၑဒေၑတး၊ ဤၑွရသျ ကၖတေ 'သ္မာန် တွံ သွီယရက္တေန ကြီတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરં તે નૂતનમેકં ગીતમગાયન્, યથા, ગ્રહીતું પત્રિકાં તસ્ય મુદ્રા મોચયિતું તથા| ત્વમેવાર્હસિ યસ્માત્ ત્વં બલિવત્ છેદનં ગતઃ| સર્વ્વાભ્યો જાતિભાષાભ્યઃ સર્વ્વસ્માદ્ વંશદેશતઃ| ઈશ્વરસ્ય કૃતે ઽસ્માન્ ત્વં સ્વીયરક્તેન ક્રીતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mocayituM tathA| tvamevArhasi yasmAt tvaM balivat chedanaM gataH| sarvvAbhyo jAtibhASAbhyaH sarvvasmAd vaMzadezataH| Izvarasya kRte 'smAn tvaM svIyaraktena krItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:9
41 अन्तरसन्दर्भाः  

इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।


यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।


यूयं मूल्येन क्रीता अतो हेतो र्मानवानां दासा मा भवत।


वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः।


अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।


तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।


किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।


यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।


ये तु जना इत्थं कथयन्ति तैः पैतृकदेशो ऽस्माभिरन्विष्यत इति प्रकाश्यते।


अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।


किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।


स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।


ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।


ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।


अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।


ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।


अपरं स माम् अवदत् सा वेश्या यत्रोपविशति तानि तोयानि लोका जनता जातयो नानाभाषावादिनश्च सन्ति।


हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥


तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥


अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्