Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৎৱং যদ্ ধনী ভৱেস্তদৰ্থং মত্তো ৱহ্নৌ তাপিতং সুৱৰ্ণং ক্ৰীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্ৰকাশেত তদৰ্থং পৰিধানায মত্তঃ শুভ্ৰৱাসাংসি ক্ৰীণীহি যচ্চ তৱ দৃষ্টিঃ প্ৰসন্না ভৱেৎ তদৰ্থং চক্ষুৰ্লেপনাযাঞ্জনং মত্তঃ ক্ৰীণীহীতি মম মন্ত্ৰণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৎৱং যদ্ ধনী ভৱেস্তদর্থং মত্তো ৱহ্নৌ তাপিতং সুৱর্ণং ক্রীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্রকাশেত তদর্থং পরিধানায মত্তঃ শুভ্রৱাসাংসি ক্রীণীহি যচ্চ তৱ দৃষ্টিঃ প্রসন্না ভৱেৎ তদর্থং চক্ষুর্লেপনাযাঞ্জনং মত্তঃ ক্রীণীহীতি মম মন্ত্রণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တွံ ယဒ် ဓနီ ဘဝေသ္တဒရ္ထံ မတ္တော ဝဟ္နော် တာပိတံ သုဝရ္ဏံ ကြီဏီဟိ နဂ္နတွာတ် တဝ လဇ္ဇာ ယန္န ပြကာၑေတ တဒရ္ထံ ပရိဓာနာယ မတ္တး ၑုဘြဝါသာံသိ ကြီဏီဟိ ယစ္စ တဝ ဒၖၐ္ဋိး ပြသန္နာ ဘဝေတ် တဒရ္ထံ စက္ၐုရ္လေပနာယာဉ္ဇနံ မတ္တး ကြီဏီဟီတိ မမ မန္တြဏာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 ત્વં યદ્ ધની ભવેસ્તદર્થં મત્તો વહ્નૌ તાપિતં સુવર્ણં ક્રીણીહિ નગ્નત્વાત્ તવ લજ્જા યન્ન પ્રકાશેત તદર્થં પરિધાનાય મત્તઃ શુભ્રવાસાંસિ ક્રીણીહિ યચ્ચ તવ દૃષ્ટિઃ પ્રસન્ના ભવેત્ તદર્થં ચક્ષુર્લેપનાયાઞ્જનં મત્તઃ ક્રીણીહીતિ મમ મન્ત્રણા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:18
34 अन्तरसन्दर्भाः  

अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।


किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।


अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।


तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।


यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।


योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।


अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।


परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥


तव क्रियाः क्लेशो दैन्यञ्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।


अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।


तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।


ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्