Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যো জনো জযতি তমহং মদীযেশ্ৱৰস্য মন্দিৰে স্তম্ভং কৃৎৱা স্থাপযিস্যামি স পুন ৰ্ন নিৰ্গমিষ্যতি| অপৰঞ্চ তস্মিন্ মদীযেশ্ৱৰস্য নাম মদীযেশ্ৱৰস্য পুৰ্য্যা অপি নাম অৰ্থতো যা নৱীনা যিৰূশানম্ পুৰী স্ৱৰ্গাৎ মদীযেশ্ৱৰস্য সমীপাদ্ অৱৰোক্ষ্যতি তস্যা নাম মমাপি নূতনং নাম লেখিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যো জনো জযতি তমহং মদীযেশ্ৱরস্য মন্দিরে স্তম্ভং কৃৎৱা স্থাপযিস্যামি স পুন র্ন নির্গমিষ্যতি| অপরঞ্চ তস্মিন্ মদীযেশ্ৱরস্য নাম মদীযেশ্ৱরস্য পুর্য্যা অপি নাম অর্থতো যা নৱীনা যিরূশানম্ পুরী স্ৱর্গাৎ মদীযেশ্ৱরস্য সমীপাদ্ অৱরোক্ষ্যতি তস্যা নাম মমাপি নূতনং নাম লেখিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယော ဇနော ဇယတိ တမဟံ မဒီယေၑွရသျ မန္ဒိရေ သ္တမ္ဘံ ကၖတွာ သ္ထာပယိသျာမိ သ ပုန ရ္န နိရ္ဂမိၐျတိ၊ အပရဉ္စ တသ္မိန် မဒီယေၑွရသျ နာမ မဒီယေၑွရသျ ပုရျျာ အပိ နာမ အရ္ထတော ယာ နဝီနာ ယိရူၑာနမ် ပုရီ သွရ္ဂာတ် မဒီယေၑွရသျ သမီပါဒ် အဝရောက္ၐျတိ တသျာ နာမ မမာပိ နူတနံ နာမ လေခိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યો જનો જયતિ તમહં મદીયેશ્વરસ્ય મન્દિરે સ્તમ્ભં કૃત્વા સ્થાપયિસ્યામિ સ પુન ર્ન નિર્ગમિષ્યતિ| અપરઞ્ચ તસ્મિન્ મદીયેશ્વરસ્ય નામ મદીયેશ્વરસ્ય પુર્ય્યા અપિ નામ અર્થતો યા નવીના યિરૂશાનમ્ પુરી સ્વર્ગાત્ મદીયેશ્વરસ્ય સમીપાદ્ અવરોક્ષ્યતિ તસ્યા નામ મમાપિ નૂતનં નામ લેખિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:12
26 अन्तरसन्दर्भाः  

तदा तैरेकस्मिन् मुद्रापादे समानीते स तान् पप्रच्छ, अत्र लिखितं नाम मूर्त्ति र्वा कस्य? ते प्रत्यूचुः, कैसरस्य।


अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,


अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।


किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः


यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।


हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।


ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।


ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।


अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।


तस्य वदनदर्शनं प्राप्स्यन्ति भालेषु च तस्य नाम लिखितं भविष्यति।


यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्