Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অনন্তৰং শেষসপ্তদণ্ডৈঃ পৰিপূৰ্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং কৰেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অৰ্থতো মেষশাৱকস্য ভাৱিভাৰ্য্যাং ৎৱাং দৰ্শযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অনন্তরং শেষসপ্তদণ্ডৈঃ পরিপূর্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং করেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অর্থতো মেষশাৱকস্য ভাৱিভার্য্যাং ৎৱাং দর্শযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနန္တရံ ၑေၐသပ္တဒဏ္ဍဲး ပရိပူရ္ဏား သပ္တ ကံသာ ယေၐာံ သပ္တဒူတာနာံ ကရေၐွာသန် တေၐာမေက အာဂတျ မာံ သမ္ဘာၐျာဝဒတ်, အာဂစ္ဆာဟံ တာံ ကနျာမ် အရ္ထတော မေၐၑာဝကသျ ဘာဝိဘာရျျာံ တွာံ ဒရ္ၑယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અનન્તરં શેષસપ્તદણ્ડૈઃ પરિપૂર્ણાઃ સપ્ત કંસા યેષાં સપ્તદૂતાનાં કરેષ્વાસન્ તેષામેક આગત્ય માં સમ્ભાષ્યાવદત્, આગચ્છાહં તાં કન્યામ્ અર્થતો મેષશાવકસ્ય ભાવિભાર્ય્યાં ત્વાં દર્શયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:9
10 अन्तरसन्दर्भाः  

यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।


तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,


कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।


अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं ।


अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।


अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।


आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।


अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्