Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেষাং নেত্ৰেভ্যশ্চাশ্ৰূণি সৰ্ৱ্ৱাণীশ্ৱৰেণ প্ৰমাৰ্ক্ষ্যন্তে মৃত্যুৰপি পুন ৰ্ন ভৱিষ্যতি শোকৱিলাপক্লেশা অপি পুন ৰ্ন ভৱিষ্যন্তি, যতঃ প্ৰথমানি সৰ্ৱ্ৱাণি ৱ্যতীতিনি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেষাং নেত্রেভ্যশ্চাশ্রূণি সর্ৱ্ৱাণীশ্ৱরেণ প্রমার্ক্ষ্যন্তে মৃত্যুরপি পুন র্ন ভৱিষ্যতি শোকৱিলাপক্লেশা অপি পুন র্ন ভৱিষ্যন্তি, যতঃ প্রথমানি সর্ৱ্ৱাণি ৱ্যতীতিনি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေၐာံ နေတြေဘျၑ္စာၑြူဏိ သရွွာဏီၑွရေဏ ပြမာရ္က္ၐျန္တေ မၖတျုရပိ ပုန ရ္န ဘဝိၐျတိ ၑောကဝိလာပက္လေၑာ အပိ ပုန ရ္န ဘဝိၐျန္တိ, ယတး ပြထမာနိ သရွွာဏိ ဝျတီတိနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તેષાં નેત્રેભ્યશ્ચાશ્રૂણિ સર્વ્વાણીશ્વરેણ પ્રમાર્ક્ષ્યન્તે મૃત્યુરપિ પુન ર્ન ભવિષ્યતિ શોકવિલાપક્લેશા અપિ પુન ર્ન ભવિષ્યન્તિ, યતઃ પ્રથમાનિ સર્વ્વાણિ વ્યતીતિનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:4
26 अन्तरसन्दर्भाः  

नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।


तेन विजेतव्यो यः शेषरिपुः स मृत्युरेव।


ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति।


केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।


अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,


स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।


तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।


अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।


अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।


अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।


यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्