Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সা ঈশ্ৱৰীযপ্ৰতাপৱিশিষ্টা তস্যাস্তেজো মহাৰ্ঘৰত্নৱদ্ অৰ্থতঃ সূৰ্য্যকান্তমণিতেজস্তুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সা ঈশ্ৱরীযপ্রতাপৱিশিষ্টা তস্যাস্তেজো মহার্ঘরত্নৱদ্ অর্থতঃ সূর্য্যকান্তমণিতেজস্তুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာ ဤၑွရီယပြတာပဝိၑိၐ္ဋာ တသျာသ္တေဇော မဟာရ္ဃရတ္နဝဒ် အရ္ထတး သူရျျကာန္တမဏိတေဇသ္တုလျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 સા ઈશ્વરીયપ્રતાપવિશિષ્ટા તસ્યાસ્તેજો મહાર્ઘરત્નવદ્ અર્થતઃ સૂર્ય્યકાન્તમણિતેજસ્તુલ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:11
17 अन्तरसन्दर्भाः  

अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।


अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।


तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।


सिंहासने उपविष्टस्य तस्य जनस्य रूपं सूर्य्यकान्तमणेः प्रवालस्य च तुल्यं तत् सिंहासनञ्च मरकतमणिवद्रूपविशिष्टेन मेघधनुषा वेष्टितं।


अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्