Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततस्ते मेेदिन्याः प्रस्थेनागत्य पवित्रलोकानां दुर्गं प्रियतमां नगरीञ्च वेष्टितवन्तः किन्त्वीश्वरेण निक्षिप्तो ऽग्निराकाशात् पतित्वा तान् खादितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততস্তে মেेদিন্যাঃ প্ৰস্থেনাগত্য পৱিত্ৰলোকানাং দুৰ্গং প্ৰিযতমাং নগৰীঞ্চ ৱেষ্টিতৱন্তঃ কিন্ত্ৱীশ্ৱৰেণ নিক্ষিপ্তো ঽগ্নিৰাকাশাৎ পতিৎৱা তান্ খাদিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততস্তে মেेদিন্যাঃ প্রস্থেনাগত্য পৱিত্রলোকানাং দুর্গং প্রিযতমাং নগরীঞ্চ ৱেষ্টিতৱন্তঃ কিন্ত্ৱীশ্ৱরেণ নিক্ষিপ্তো ঽগ্নিরাকাশাৎ পতিৎৱা তান্ খাদিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတသ္တေ မေेဒိနျား ပြသ္ထေနာဂတျ ပဝိတြလောကာနာံ ဒုရ္ဂံ ပြိယတမာံ နဂရီဉ္စ ဝေၐ္ဋိတဝန္တး ကိန္တွီၑွရေဏ နိက္ၐိပ္တော 'ဂ္နိရာကာၑာတ် ပတိတွာ တာန် ခါဒိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatastE mEेdinyAH prasthEnAgatya pavitralOkAnAM durgaM priyatamAM nagarInjca vESTitavantaH kintvIzvarENa nikSiptO 'gnirAkAzAt patitvA tAn khAditavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતસ્તે મેेદિન્યાઃ પ્રસ્થેનાગત્ય પવિત્રલોકાનાં દુર્ગં પ્રિયતમાં નગરીઞ્ચ વેષ્ટિતવન્તઃ કિન્ત્વીશ્વરેણ નિક્ષિપ્તો ઽગ્નિરાકાશાત્ પતિત્વા તાન્ ખાદિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:9
33 अन्तरसन्दर्भाः  

किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्


त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति


अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।


अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?


तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;


अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।


यदि केचित् तौ हिंसितुं चेष्टन्ते तर्हि तयो र्वदनाभ्याम् अग्नि र्निर्गत्य तयोः शत्रून् भस्मीकरिष्यति। यः कश्चित् तौ हिंसितुं चेष्टते तेनैवमेव विनष्टव्यं।


अपरं मानवानां साक्षाद् आकाशतो भुवि वह्निवर्षणादीनि महाचित्राणि करोति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्