Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 किन्त्ववशिष्टा मृतजनास्तस्य वर्षसहस्रस्य समाप्तेः पूर्व्वं जीवनं न प्रापन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্ত্ৱৱশিষ্টা মৃতজনাস্তস্য ৱৰ্ষসহস্ৰস্য সমাপ্তেঃ পূৰ্ৱ্ৱং জীৱনং ন প্ৰাপন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্ত্ৱৱশিষ্টা মৃতজনাস্তস্য ৱর্ষসহস্রস্য সমাপ্তেঃ পূর্ৱ্ৱং জীৱনং ন প্রাপন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တွဝၑိၐ္ဋာ မၖတဇနာသ္တသျ ဝရ္ၐသဟသြသျ သမာပ္တေး ပူရွွံ ဇီဝနံ န ပြာပန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintvavaziSTA mRtajanAstasya varSasahasrasya samAptEH pUrvvaM jIvanaM na prApan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 કિન્ત્વવશિષ્ટા મૃતજનાસ્તસ્ય વર્ષસહસ્રસ્ય સમાપ્તેઃ પૂર્વ્વં જીવનં ન પ્રાપન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:5
9 अन्तरसन्दर्भाः  

तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।


तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?


येन केनचित् प्रकारेण मृतानां पुनरुत्थितिं प्राप्तुं यते।


यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।


तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्