Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং ক্ষুদ্ৰা মহান্তশ্চ সৰ্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্ৰন্থাশ্চ ৱ্যস্তীৰ্য্যন্ত জীৱনপুস্তকাখ্যম্ অপৰম্ একং পুস্তকমপি ৱিস্তীৰ্ণং| তত্ৰ গ্ৰন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্ৰিযানুযাযী ৱিচাৰঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং ক্ষুদ্রা মহান্তশ্চ সর্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্রন্থাশ্চ ৱ্যস্তীর্য্যন্ত জীৱনপুস্তকাখ্যম্ অপরম্ একং পুস্তকমপি ৱিস্তীর্ণং| তত্র গ্রন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্রিযানুযাযী ৱিচারঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ က္ၐုဒြာ မဟာန္တၑ္စ သရွွေ မၖတာ မယာ ဒၖၐ္ဋား, တေ သိံဟာသနသျာန္တိကေ 'တိၐ္ဌန် ဂြန္ထာၑ္စ ဝျသ္တီရျျန္တ ဇီဝနပုသ္တကာချမ် အပရမ် ဧကံ ပုသ္တကမပိ ဝိသ္တီရ္ဏံ၊ တတြ ဂြန္ထေၐု ယဒျတ် လိခိတံ တသ္မာတ် မၖတာနာမ် ဧကဲကသျ သွကြိယာနုယာယီ ဝိစာရး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અપરં ક્ષુદ્રા મહાન્તશ્ચ સર્વ્વે મૃતા મયા દૃષ્ટાઃ, તે સિંહાસનસ્યાન્તિકે ઽતિષ્ઠન્ ગ્રન્થાશ્ચ વ્યસ્તીર્ય્યન્ત જીવનપુસ્તકાખ્યમ્ અપરમ્ એકં પુસ્તકમપિ વિસ્તીર્ણં| તત્ર ગ્રન્થેષુ યદ્યત્ લિખિતં તસ્માત્ મૃતાનામ્ એકૈકસ્ય સ્વક્રિયાનુયાયી વિચારઃ કૃતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:12
34 अन्तरसन्दर्भाः  

तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।


मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।


धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;


किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।


हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।


विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते।


अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।


तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।


यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।


परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।


पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।


यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्