Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 पितृतो मया यद्वत् कर्तृत्वं लब्धं तद्वत् सो ऽपि लौहदण्डेन तान् चारयिष्यति तेन मृद्भाजनानीव ते चूर्णा भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পিতৃতো মযা যদ্ৱৎ কৰ্তৃৎৱং লব্ধং তদ্ৱৎ সো ঽপি লৌহদণ্ডেন তান্ চাৰযিষ্যতি তেন মৃদ্ভাজনানীৱ তে চূৰ্ণা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পিতৃতো মযা যদ্ৱৎ কর্তৃৎৱং লব্ধং তদ্ৱৎ সো ঽপি লৌহদণ্ডেন তান্ চারযিষ্যতি তেন মৃদ্ভাজনানীৱ তে চূর্ণা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပိတၖတော မယာ ယဒွတ် ကရ္တၖတွံ လဗ္ဓံ တဒွတ် သော 'ပိ လော်ဟဒဏ္ဍေန တာန် စာရယိၐျတိ တေန မၖဒ္ဘါဇနာနီဝ တေ စူရ္ဏာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pitRtO mayA yadvat kartRtvaM labdhaM tadvat sO 'pi lauhadaNPEna tAn cArayiSyati tEna mRdbhAjanAnIva tE cUrNA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 પિતૃતો મયા યદ્વત્ કર્તૃત્વં લબ્ધં તદ્વત્ સો ઽપિ લૌહદણ્ડેન તાન્ ચારયિષ્યતિ તેન મૃદ્ભાજનાનીવ તે ચૂર્ણા ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:27
12 अन्तरसन्दर्भाः  

पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।


एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।


हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।


सा तु पुंसन्तानं प्रसूता स एव लौहमयराजदण्डेन सर्व्वजातीश्चारयिष्यति, किञ्च तस्याः सन्तान ईश्वरस्य समीपं तदीयसिंहासनस्य च सन्निधिम् उद्धृतः।


तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्