Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 पश्याहं तां शय्यायां निक्षेप्स्यामि, ये तया सार्द्धं व्यभिचारं कुर्व्वन्ति ते यदि स्वक्रियाभ्यो मनांसि न परावर्त्तयन्ति तर्हि तानपि महाक्लेशे निक्षेप्स्यामि

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পশ্যাহং তাং শয্যাযাং নিক্ষেপ্স্যামি, যে তযা সাৰ্দ্ধং ৱ্যভিচাৰং কুৰ্ৱ্ৱন্তি তে যদি স্ৱক্ৰিযাভ্যো মনাংসি ন পৰাৱৰ্ত্তযন্তি তৰ্হি তানপি মহাক্লেশে নিক্ষেপ্স্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পশ্যাহং তাং শয্যাযাং নিক্ষেপ্স্যামি, যে তযা সার্দ্ধং ৱ্যভিচারং কুর্ৱ্ৱন্তি তে যদি স্ৱক্রিযাভ্যো মনাংসি ন পরাৱর্ত্তযন্তি তর্হি তানপি মহাক্লেশে নিক্ষেপ্স্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပၑျာဟံ တာံ ၑယျာယာံ နိက္ၐေပ္သျာမိ, ယေ တယာ သာရ္ဒ္ဓံ ဝျဘိစာရံ ကုရွွန္တိ တေ ယဒိ သွကြိယာဘျော မနာံသိ န ပရာဝရ္တ္တယန္တိ တရှိ တာနပိ မဟာက္လေၑေ နိက္ၐေပ္သျာမိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaM vyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi na parAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 પશ્યાહં તાં શય્યાયાં નિક્ષેપ્સ્યામિ, યે તયા સાર્દ્ધં વ્યભિચારં કુર્વ્વન્તિ તે યદિ સ્વક્રિયાભ્યો મનાંસિ ન પરાવર્ત્તયન્તિ તર્હિ તાનપિ મહાક્લેશે નિક્ષેપ્સ્યામિ

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:22
16 अन्तरसन्दर्भाः  

युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।


यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।


यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।


व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः।


अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्