Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 हा हा महापुरि, त्वं सूक्ष्मवस्त्रैः कृष्णलोहितवस्त्रैः सिन्दूरवर्णवासोभिश्चाच्छादिता स्वर्णमणिमुक्ताभिरलङ्कृता चासीः,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হা হা মহাপুৰি, ৎৱং সূক্ষ্মৱস্ত্ৰৈঃ কৃষ্ণলোহিতৱস্ত্ৰৈঃ সিন্দূৰৱৰ্ণৱাসোভিশ্চাচ্ছাদিতা স্ৱৰ্ণমণিমুক্তাভিৰলঙ্কৃতা চাসীঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হা হা মহাপুরি, ৎৱং সূক্ষ্মৱস্ত্রৈঃ কৃষ্ণলোহিতৱস্ত্রৈঃ সিন্দূরৱর্ণৱাসোভিশ্চাচ্ছাদিতা স্ৱর্ণমণিমুক্তাভিরলঙ্কৃতা চাসীঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟာ ဟာ မဟာပုရိ, တွံ သူက္ၐ္မဝသ္တြဲး ကၖၐ္ဏလောဟိတဝသ္တြဲး သိန္ဒူရဝရ္ဏဝါသောဘိၑ္စာစ္ဆာဒိတာ သွရ္ဏမဏိမုက္တာဘိရလင်္ကၖတာ စာသီး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiH sindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtA cAsIH,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 હા હા મહાપુરિ, ત્વં સૂક્ષ્મવસ્ત્રૈઃ કૃષ્ણલોહિતવસ્ત્રૈઃ સિન્દૂરવર્ણવાસોભિશ્ચાચ્છાદિતા સ્વર્ણમણિમુક્તાભિરલઙ્કૃતા ચાસીઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:16
8 अन्तरसन्दर्भाः  

ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।


सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।


दूरे तिष्ठन्तस्तस्या दाहस्य धूमं निरीक्षमाणा उच्चैःस्वरेण वदन्ति तस्या महानगर्य्याः किं तुल्यं?


अपरं स्वशिरःसु मृत्तिकां निक्षिप्य ते रुदन्तः शोचन्तश्चोच्चैःस्वरेणेदं वदन्ति हा हा यस्या महापुर्य्या बाहुल्यधनकारणात्, सम्पत्तिः सञ्चिता सर्व्वैः सामुद्रपोतनायकैः, एकस्मिन्नेव दण्डे सा सम्पूर्णोच्छिन्नतां गता।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्