Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৎৱযা দৃষ্টানি দশশৃঙ্গাণ্যপি দশ ৰাজানঃ সন্তিঃ, অদ্যাপি তৈ ৰাজ্যং ন প্ৰাপ্তং কিন্তু মুহূৰ্ত্তমেকং যাৱৎ পশুনা সাৰ্দ্ধং তে ৰাজান ইৱ প্ৰভুৎৱং প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৎৱযা দৃষ্টানি দশশৃঙ্গাণ্যপি দশ রাজানঃ সন্তিঃ, অদ্যাপি তৈ রাজ্যং ন প্রাপ্তং কিন্তু মুহূর্ত্তমেকং যাৱৎ পশুনা সার্দ্ধং তে রাজান ইৱ প্রভুৎৱং প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တွယာ ဒၖၐ္ဋာနိ ဒၑၑၖင်္ဂါဏျပိ ဒၑ ရာဇာနး သန္တိး, အဒျာပိ တဲ ရာဇျံ န ပြာပ္တံ ကိန္တု မုဟူရ္တ္တမေကံ ယာဝတ် ပၑုနာ သာရ္ဒ္ဓံ တေ ရာဇာန ဣဝ ပြဘုတွံ ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 ત્વયા દૃષ્ટાનિ દશશૃઙ્ગાણ્યપિ દશ રાજાનઃ સન્તિઃ, અદ્યાપિ તૈ રાજ્યં ન પ્રાપ્તં કિન્તુ મુહૂર્ત્તમેકં યાવત્ પશુના સાર્દ્ધં તે રાજાન ઇવ પ્રભુત્વં પ્રાપ્સ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:12
12 अन्तरसन्दर्भाः  

ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।


ततः स्वर्गे ऽपरम् एकं चित्रं दृष्टं महानाग एक उपातिष्ठत् स लोहितवर्णस्तस्य सप्त शिरांसि सप्त शृङ्गाणि शिरःसु च सप्त किरीटान्यासन्।


ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।


त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।


तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।


किन्त्वेकस्मिन् दण्डे सा महासम्पद् लुप्ता। अपरं पोतानां कर्णधाराः समूूहलोका नाविकाः समुद्रव्यवसायिनश्च सर्व्वे


अपरं स्वशिरःसु मृत्तिकां निक्षिप्य ते रुदन्तः शोचन्तश्चोच्चैःस्वरेणेदं वदन्ति हा हा यस्या महापुर्य्या बाहुल्यधनकारणात्, सम्पत्तिः सञ्चिता सर्व्वैः सामुद्रपोतनायकैः, एकस्मिन्नेव दण्डे सा सम्पूर्णोच्छिन्नतां गता।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्