Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज्ञास्त्वदीयकाः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অনন্তৰং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং ৰৱো মযা শ্ৰুতঃ, হে পৰশ্ৱৰ সত্যং তৎ হে সৰ্ৱ্ৱশক্তিমন্ প্ৰভো| সত্যা ন্যায্যাশ্চ সৰ্ৱ্ৱা হি ৱিচাৰাজ্ঞাস্ত্ৱদীযকাঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অনন্তরং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং রৱো মযা শ্রুতঃ, হে পরশ্ৱর সত্যং তৎ হে সর্ৱ্ৱশক্তিমন্ প্রভো| সত্যা ন্যায্যাশ্চ সর্ৱ্ৱা হি ৱিচারাজ্ঞাস্ত্ৱদীযকাঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အနန္တရံ ဝေဒီတော ဘာၐမာဏသျ ကသျစိဒ် အယံ ရဝေါ မယာ ၑြုတး, ဟေ ပရၑွရ သတျံ တတ် ဟေ သရွွၑက္တိမန် ပြဘော၊ သတျာ နျာယျာၑ္စ သရွွာ ဟိ ဝိစာရာဇ္ဉာသ္တွဒီယကား။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અનન્તરં વેદીતો ભાષમાણસ્ય કસ્યચિદ્ અયં રવો મયા શ્રુતઃ, હે પરશ્વર સત્યં તત્ હે સર્વ્વશક્તિમન્ પ્રભો| સત્યા ન્યાય્યાશ્ચ સર્વ્વા હિ વિચારાજ્ઞાસ્ત્વદીયકાઃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:7
11 अन्तरसन्दर्भाः  

वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।


यो जनो ऽपरान् वन्दीकृत्य नयति स स्वयं वन्दीभूय स्थानान्तरं गमिष्यति, यश्च खङ्गेन हन्ति स स्वयं खङ्गेन घानिष्यते। अत्र पवित्रलोकानां सहिष्णुतया विश्वासेन च प्रकाशितव्यं।


सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।


अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।


विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥


अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्