Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদানীং মহানগৰী ত্ৰিখণ্ডা জাতা ভিন্নজাতীযানাং নগৰাণি চ ন্যপতন্ মহাবাবিল্ চেশ্ৱৰেণ স্ৱকীযপ্ৰচণ্ডকোপমদিৰাপাত্ৰদানাৰ্থং সংস্মৃতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদানীং মহানগরী ত্রিখণ্ডা জাতা ভিন্নজাতীযানাং নগরাণি চ ন্যপতন্ মহাবাবিল্ চেশ্ৱরেণ স্ৱকীযপ্রচণ্ডকোপমদিরাপাত্রদানার্থং সংস্মৃতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါနီံ မဟာနဂရီ တြိခဏ္ဍာ ဇာတာ ဘိန္နဇာတီယာနာံ နဂရာဏိ စ နျပတန် မဟာဗာဗိလ် စေၑွရေဏ သွကီယပြစဏ္ဍကောပမဒိရာပါတြဒါနာရ္ထံ သံသ္မၖတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તદાનીં મહાનગરી ત્રિખણ્ડા જાતા ભિન્નજાતીયાનાં નગરાણિ ચ ન્યપતન્ મહાબાબિલ્ ચેશ્વરેણ સ્વકીયપ્રચણ્ડકોપમદિરાપાત્રદાનાર્થં સંસ્મૃતા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:19
15 अन्तरसन्दर्भाः  

ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।


तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,


अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।


तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।


तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।


स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।


अनन्तरम् एको बलवान् दूतो बृहत्पेषणीप्रस्तरतुल्यं पाषाणमेकं गृहीत्वा समुद्रे निक्षिप्य कथितवान्, ईदृग्बलप्रकाशेन बाबिल् महानगरी निपातयिष्यते ततस्तस्या उद्देशः पुन र्न लप्स्यते।


यतस्तस्याः पापानि गगनस्पर्शान्यभवन् तस्या अधर्म्मक्रियाश्चेश्वरेण संस्मृताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्