Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তদনন্তৰং তডিতো ৰৱাঃ স্তনিতানি চাভৱন্, যস্মিন্ কালে চ পৃথিৱ্যাং মনুষ্যাঃ সৃষ্টাস্তম্ আৰভ্য যাদৃঙ্মহাভূমিকম্পঃ কদাপি নাভৱৎ তাদৃগ্ ভূকম্পো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তদনন্তরং তডিতো রৱাঃ স্তনিতানি চাভৱন্, যস্মিন্ কালে চ পৃথিৱ্যাং মনুষ্যাঃ সৃষ্টাস্তম্ আরভ্য যাদৃঙ্মহাভূমিকম্পঃ কদাপি নাভৱৎ তাদৃগ্ ভূকম্পো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဒနန္တရံ တဍိတော ရဝါး သ္တနိတာနိ စာဘဝန်, ယသ္မိန် ကာလေ စ ပၖထိဝျာံ မနုၐျား သၖၐ္ဋာသ္တမ် အာရဘျ ယာဒၖင်္မဟာဘူမိကမ္ပး ကဒါပိ နာဘဝတ် တာဒၖဂ် ဘူကမ္ပော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તદનન્તરં તડિતો રવાઃ સ્તનિતાનિ ચાભવન્, યસ્મિન્ કાલે ચ પૃથિવ્યાં મનુષ્યાઃ સૃષ્ટાસ્તમ્ આરભ્ય યાદૃઙ્મહાભૂમિકમ્પઃ કદાપિ નાભવત્ તાદૃગ્ ભૂકમ્પો ઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:18
8 अन्तरसन्दर्भाः  

आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।


तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।


अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्


पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्