Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्यङ्भूखा भूत्वेश्वरं प्रणम्यावदन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ ঈশ্ৱৰস্যান্তিকে স্ৱকীযসিংহাসনেষূপৱিষ্টাশ্চতুৰ্ৱিংশতিপ্ৰাচীনা ভুৱি ন্যঙ্ভূখা ভূৎৱেশ্ৱৰং প্ৰণম্যাৱদন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ ঈশ্ৱরস্যান্তিকে স্ৱকীযসিংহাসনেষূপৱিষ্টাশ্চতুর্ৱিংশতিপ্রাচীনা ভুৱি ন্যঙ্ভূখা ভূৎৱেশ্ৱরং প্রণম্যাৱদন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဤၑွရသျာန္တိကေ သွကီယသိံဟာသနေၐူပဝိၐ္ဋာၑ္စတုရွိံၑတိပြာစီနာ ဘုဝိ နျင်္ဘူခါ ဘူတွေၑွရံ ပြဏမျာဝဒန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam IzvarasyAntikE svakIyasiMhAsanESUpaviSTAzcaturviMzatiprAcInA bhuvi nyagbhUkhA bhUtvEzvaraM praNamyAvadan,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરમ્ ઈશ્વરસ્યાન્તિકે સ્વકીયસિંહાસનેષૂપવિષ્ટાશ્ચતુર્વિંશતિપ્રાચીના ભુવિ ન્યઙ્ભૂખા ભૂત્વેશ્વરં પ્રણમ્યાવદન્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:16
7 अन्तरसन्दर्भाः  

ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।


ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥


ते चतुर्विंशतिप्राचीना अपि तस्य सिंहासनोपविष्टस्यान्तिके प्रणिनत्य तम् अनन्तजीविनं प्रणमन्ति स्वीयकिरीटांश्च सिंहासनस्यान्तिके निक्षिप्य वदन्ति,


तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।


अपरं ते चत्वारः प्राणिनः कथितवन्तस्तथास्तु, ततश्चतुर्विंशतिप्राचीना अपि प्रणिपत्य तम् अनन्तकालजीविनं प्राणमन्।


ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्