Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ সাৰ্দ্ধদিনত্ৰযাৎ পৰম্ ঈশ্ৱৰাৎ জীৱনদাযক আত্মনি তৌ প্ৰৱিষ্টে তৌ চৰণৈৰুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্ৰাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ সার্দ্ধদিনত্রযাৎ পরম্ ঈশ্ৱরাৎ জীৱনদাযক আত্মনি তৌ প্রৱিষ্টে তৌ চরণৈরুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্রাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် သာရ္ဒ္ဓဒိနတြယာတ် ပရမ် ဤၑွရာတ် ဇီဝနဒါယက အာတ္မနိ တော် ပြဝိၐ္ဋေ တော် စရဏဲရုဒတိၐ္ဌတာံ, တေန ယာဝန္တသ္တာဝပၑျန် တေ 'တီဝ တြာသယုက္တာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્માત્ સાર્દ્ધદિનત્રયાત્ પરમ્ ઈશ્વરાત્ જીવનદાયક આત્મનિ તૌ પ્રવિષ્ટે તૌ ચરણૈરુદતિષ્ઠતાં, તેન યાવન્તસ્તાવપશ્યન્ તે ઽતીવ ત્રાસયુક્તા અભવન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:11
11 अन्तरसन्दर्भाः  

तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।


एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।


मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।


जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्