Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 10:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু তূৰীং ৱাদিষ্যতঃ সপ্তমদূতস্য তূৰীৱাদনসময ঈশ্ৱৰস্য গুপ্তা মন্ত্ৰণা তস্য দাসান্ ভৱিষ্যদ্ৱাদিনঃ প্ৰতি তেন সুসংৱাদে যথা প্ৰকাশিতা তথৈৱ সিদ্ধা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু তূরীং ৱাদিষ্যতঃ সপ্তমদূতস্য তূরীৱাদনসময ঈশ্ৱরস্য গুপ্তা মন্ত্রণা তস্য দাসান্ ভৱিষ্যদ্ৱাদিনঃ প্রতি তেন সুসংৱাদে যথা প্রকাশিতা তথৈৱ সিদ্ধা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု တူရီံ ဝါဒိၐျတး သပ္တမဒူတသျ တူရီဝါဒနသမယ ဤၑွရသျ ဂုပ္တာ မန္တြဏာ တသျ ဒါသာန် ဘဝိၐျဒွါဒိနး ပြတိ တေန သုသံဝါဒေ ယထာ ပြကာၑိတာ တထဲဝ သိဒ္ဓါ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ તૂરીં વાદિષ્યતઃ સપ્તમદૂતસ્ય તૂરીવાદનસમય ઈશ્વરસ્ય ગુપ્તા મન્ત્રણા તસ્ય દાસાન્ ભવિષ્યદ્વાદિનઃ પ્રતિ તેન સુસંવાદે યથા પ્રકાશિતા તથૈવ સિદ્ધા ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 10:7
9 अन्तरसन्दर्भाः  

किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।


हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;


पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,


अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।


यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्