Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तेषां सप्त दीपवृक्षाणां मध्ये दीर्घपरिच्छदपरिहितः सुवर्णशृङ्खलेन वेष्टितवक्षश्च मनुष्यपुत्राकृतिरेको जनस्तिष्ठति,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীৰ্ঘপৰিচ্ছদপৰিহিতঃ সুৱৰ্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্ৰাকৃতিৰেকো জনস্তিষ্ঠতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীর্ঘপরিচ্ছদপরিহিতঃ সুৱর্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্রাকৃতিরেকো জনস্তিষ্ঠতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တေၐာံ သပ္တ ဒီပဝၖက္ၐာဏာံ မဓျေ ဒီရ္ဃပရိစ္ဆဒပရိဟိတး သုဝရ္ဏၑၖင်္ခလေန ဝေၐ္ဋိတဝက္ၐၑ္စ မနုၐျပုတြာကၖတိရေကော ဇနသ္တိၐ္ဌတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તેષાં સપ્ત દીપવૃક્ષાણાં મધ્યે દીર્ઘપરિચ્છદપરિહિતઃ સુવર્ણશૃઙ્ખલેન વેષ્ટિતવક્ષશ્ચ મનુષ્યપુત્રાકૃતિરેકો જનસ્તિષ્ઠતિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:13
15 अन्तरसन्दर्भाः  

अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।


तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।


ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।


इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्