Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দৰিদ্ৰতাং ভোক্তুং শক্নোমি ধনাঢ্যতাম্ অপি ভোক্তুং শক্নোমি সৰ্ৱ্ৱথা সৰ্ৱ্ৱৱিষযেষু ৱিনীতোঽহং প্ৰচুৰতাং ক্ষুধাঞ্চ ধনং দৈন্যঞ্চাৱগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দরিদ্রতাং ভোক্তুং শক্নোমি ধনাঢ্যতাম্ অপি ভোক্তুং শক্নোমি সর্ৱ্ৱথা সর্ৱ্ৱৱিষযেষু ৱিনীতোঽহং প্রচুরতাং ক্ষুধাঞ্চ ধনং দৈন্যঞ্চাৱগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒရိဒြတာံ ဘောက္တုံ ၑက္နောမိ ဓနာဎျတာမ် အပိ ဘောက္တုံ ၑက္နောမိ သရွွထာ သရွွဝိၐယေၐု ဝိနီတော'ဟံ ပြစုရတာံ က္ၐုဓာဉ္စ ဓနံ ဒဲနျဉ္စာဝဂတော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuM zaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAM kSudhAnjca dhanaM dainyanjcAvagatO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 દરિદ્રતાં ભોક્તું શક્નોમિ ધનાઢ્યતામ્ અપિ ભોક્તું શક્નોમિ સર્વ્વથા સર્વ્વવિષયેષુ વિનીતોઽહં પ્રચુરતાં ક્ષુધાઞ્ચ ધનં દૈન્યઞ્ચાવગતોઽસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:12
15 अन्तरसन्दर्भाः  

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।


तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।


युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।


तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।


परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।


युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि?


यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्