Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 স চ যযা শক্ত্যা সৰ্ৱ্ৱাণ্যেৱ স্ৱস্য ৱশীকৰ্ত্তুং পাৰযতি তযাস্মাকম্ অধমং শৰীৰং ৰূপান্তৰীকৃত্য স্ৱকীযতেজোমযশৰীৰস্য সমাকাৰং কৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 স চ যযা শক্ত্যা সর্ৱ্ৱাণ্যেৱ স্ৱস্য ৱশীকর্ত্তুং পারযতি তযাস্মাকম্ অধমং শরীরং রূপান্তরীকৃত্য স্ৱকীযতেজোমযশরীরস্য সমাকারং করিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 သ စ ယယာ ၑက္တျာ သရွွာဏျေဝ သွသျ ဝၑီကရ္တ္တုံ ပါရယတိ တယာသ္မာကမ် အဓမံ ၑရီရံ ရူပါန္တရီကၖတျ သွကီယတေဇောမယၑရီရသျ သမာကာရံ ကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 સ ચ યયા શક્ત્યા સર્વ્વાણ્યેવ સ્વસ્ય વશીકર્ત્તું પારયતિ તયાસ્માકમ્ અધમં શરીરં રૂપાન્તરીકૃત્ય સ્વકીયતેજોમયશરીરસ્ય સમાકારં કરિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:21
18 अन्तरसन्दर्भाः  

तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।


ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।


यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।


अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।


हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।


वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्