Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু সৰ্ৱ্ৱেষু বহিষ্কৃতেষু সোঽভ্যন্তৰং গৎৱা কন্যাযাঃ কৰং ধৃতৱান্, তেন সোদতিষ্ঠৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু সর্ৱ্ৱেষু বহিষ্কৃতেষু সোঽভ্যন্তরং গৎৱা কন্যাযাঃ করং ধৃতৱান্, তেন সোদতিষ্ঠৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု သရွွေၐု ဗဟိၐ္ကၖတေၐု သော'ဘျန္တရံ ဂတွာ ကနျာယား ကရံ ဓၖတဝါန်, တေန သောဒတိၐ္ဌတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAH karaM dhRtavAn, tEna sOdatiSThat;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 કિન્તુ સર્વ્વેષુ બહિષ્કૃતેષુ સોઽભ્યન્તરં ગત્વા કન્યાયાઃ કરં ધૃતવાન્, તેન સોદતિષ્ઠત્;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:25
7 अन्तरसन्दर्भाः  

ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।


अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।


तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?


किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।


पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्