Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অন্যঞ্চ পুৰাতনকুৎৱাং কোপি নৱানগোস্তনীৰসং ন নিদধাতি, যস্মাৎ তথা কৃতে কুতূ ৰ্ৱিদীৰ্য্যতে তেন গোস্তনীৰসঃ পততি কুতূশ্চ নশ্যতি; তস্মাৎ নৱীনাযাং কুৎৱাং নৱীনো গোস্তনীৰসঃ স্থাপ্যতে, তেন দ্ৱযোৰৱনং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অন্যঞ্চ পুরাতনকুৎৱাং কোপি নৱানগোস্তনীরসং ন নিদধাতি, যস্মাৎ তথা কৃতে কুতূ র্ৱিদীর্য্যতে তেন গোস্তনীরসঃ পততি কুতূশ্চ নশ্যতি; তস্মাৎ নৱীনাযাং কুৎৱাং নৱীনো গোস্তনীরসঃ স্থাপ্যতে, তেন দ্ৱযোরৱনং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနျဉ္စ ပုရာတနကုတွာံ ကောပိ နဝါနဂေါသ္တနီရသံ န နိဒဓာတိ, ယသ္မာတ် တထာ ကၖတေ ကုတူ ရွိဒီရျျတေ တေန ဂေါသ္တနီရသး ပတတိ ကုတူၑ္စ နၑျတိ; တသ္မာတ် နဝီနာယာံ ကုတွာံ နဝီနော ဂေါသ္တနီရသး သ္ထာပျတေ, တေန ဒွယောရဝနံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM na nidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaH patati kutUzca nazyati; tasmAt navInAyAM kutvAM navInO gOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અન્યઞ્ચ પુરાતનકુત્વાં કોપિ નવાનગોસ્તનીરસં ન નિદધાતિ, યસ્માત્ તથા કૃતે કુતૂ ર્વિદીર્ય્યતે તેન ગોસ્તનીરસઃ પતતિ કુતૂશ્ચ નશ્યતિ; તસ્માત્ નવીનાયાં કુત્વાં નવીનો ગોસ્તનીરસઃ સ્થાપ્યતે, તેન દ્વયોરવનં ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:17
8 अन्तरसन्दर्भाः  

पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः।


पुरातन्यां कुत्वां कोपि नुतनं द्राक्षारसं न निदधाति, यतो नवीनद्राक्षारसस्य तेजसा पुरातनी कुतू र्विदीर्य्यते ततो द्राक्षारसः पतति कुतूश्च नश्यति।


ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्