Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং যোহনঃ শিষ্যাস্তস্য সমীপম্ আগত্য কথযামাসুঃ, ফিৰূশিনো ৱযঞ্চ পুনঃ পুনৰুপৱসামঃ, কিন্তু তৱ শিষ্যা নোপৱসন্তি, কুতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং যোহনঃ শিষ্যাস্তস্য সমীপম্ আগত্য কথযামাসুঃ, ফিরূশিনো ৱযঞ্চ পুনঃ পুনরুপৱসামঃ, কিন্তু তৱ শিষ্যা নোপৱসন্তি, কুতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ ယောဟနး ၑိၐျာသ္တသျ သမီပမ် အာဂတျ ကထယာမာသုး, ဖိရူၑိနော ဝယဉ္စ ပုနး ပုနရုပဝသာမး, ကိန္တု တဝ ၑိၐျာ နောပဝသန္တိ, ကုတး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM yOhanaH ziSyAstasya samIpam Agatya kathayAmAsuH, phirUzinO vayanjca punaH punarupavasAmaH, kintu tava ziSyA nOpavasanti, kutaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અનન્તરં યોહનઃ શિષ્યાસ્તસ્ય સમીપમ્ આગત્ય કથયામાસુઃ, ફિરૂશિનો વયઞ્ચ પુનઃ પુનરુપવસામઃ, કિન્તુ તવ શિષ્યા નોપવસન્તિ, કુતઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:14
10 अन्तरसन्दर्भाः  

अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?


अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।


तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,


यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्