Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা শিষ্যা আগত্য তস্য নিদ্ৰাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্ৰভো, ৱযং ম্ৰিযামহে, ভৱান্ অস্মাকং প্ৰাণান্ ৰক্ষতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা শিষ্যা আগত্য তস্য নিদ্রাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্রভো, ৱযং ম্রিযামহে, ভৱান্ অস্মাকং প্রাণান্ রক্ষতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ၑိၐျာ အာဂတျ တသျ နိဒြာဘင်္ဂံ ကၖတွာ ကထယာမာသုး, ဟေ ပြဘော, ဝယံ မြိယာမဟေ, ဘဝါန် အသ္မာကံ ပြာဏာန် ရက္ၐတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદા શિષ્યા આગત્ય તસ્ય નિદ્રાભઙ્ગં કૃત્વા કથયામાસુઃ, હે પ્રભો, વયં મ્રિયામહે, ભવાન્ અસ્માકં પ્રાણાન્ રક્ષતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:25
11 अन्तरसन्दर्भाः  

एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।


पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्