Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 7:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদাহং ৱদিষ্যামি, হে কুকৰ্ম্মকাৰিণো যুষ্মান্ অহং ন ৱেদ্মি, যূযং মৎসমীপাদ্ দূৰীভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদাহং ৱদিষ্যামি, হে কুকর্ম্মকারিণো যুষ্মান্ অহং ন ৱেদ্মি, যূযং মৎসমীপাদ্ দূরীভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါဟံ ဝဒိၐျာမိ, ဟေ ကုကရ္မ္မကာရိဏော ယုၐ္မာန် အဟံ န ဝေဒ္မိ, ယူယံ မတ္သမီပါဒ် ဒူရီဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadAhaM vadiSyAmi, hE kukarmmakAriNO yuSmAn ahaM na vEdmi, yUyaM matsamIpAd dUrIbhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તદાહં વદિષ્યામિ, હે કુકર્મ્મકારિણો યુષ્માન્ અહં ન વેદ્મિ, યૂયં મત્સમીપાદ્ દૂરીભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 tadAhaM vadiSyAmi, he kukarmmakAriNo yuSmAn ahaM na vedmi, yUyaM matsamIpAd dUrIbhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:23
11 अन्तरसन्दर्भाः  

किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।


पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।


किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।


अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,


तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥


कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्