मत्ती 6:10 - सत्यवेदः। Sanskrit NT in Devanagari10 तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु। अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 তৱ ৰাজৎৱং ভৱতু; তৱেচ্ছা স্ৱৰ্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 তৱ রাজৎৱং ভৱতু; তৱেচ্ছা স্ৱর্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တဝ ရာဇတွံ ဘဝတု; တဝေစ္ဆာ သွရ္ဂေ ယထာ တထဲဝ မေဒိနျာမပိ သဖလာ ဘဝတု၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu| अध्यायं द्रष्टव्यम्સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script10 તવ રાજત્વં ભવતુ; તવેચ્છા સ્વર્ગે યથા તથૈવ મેદિન્યામપિ સફલા ભવતુ| अध्यायं द्रष्टव्यम् |
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।