Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদানীং যীশুঃ প্ৰত্যৱোচৎ; ঈদানীম্ অনুমন্যস্ৱ, যত ইত্থং সৰ্ৱ্ৱধৰ্ম্মসাধনম্ অস্মাকং কৰ্ত্তৱ্যং, ততঃ সোঽন্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদানীং যীশুঃ প্রত্যৱোচৎ; ঈদানীম্ অনুমন্যস্ৱ, যত ইত্থং সর্ৱ্ৱধর্ম্মসাধনম্ অস্মাকং কর্ত্তৱ্যং, ততঃ সোঽন্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါနီံ ယီၑုး ပြတျဝေါစတ်; ဤဒါနီမ် အနုမနျသွ, ယတ ဣတ္ထံ သရွွဓရ္မ္မသာဓနမ် အသ္မာကံ ကရ္တ္တဝျံ, တတး သော'နွမနျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદાનીં યીશુઃ પ્રત્યવોચત્; ઈદાનીમ્ અનુમન્યસ્વ, યત ઇત્થં સર્વ્વધર્મ્મસાધનમ્ અસ્માકં કર્ત્તવ્યં, તતઃ સોઽન્વમન્યત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:15
13 अन्तरसन्दर्भाः  

किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।


तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।


अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्।


अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि।


अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।


अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्