Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:56 - सत्यवेदः। Sanskrit NT in Devanagari

56 मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 মগ্দলীনী মৰিযম্ যাকূব্যোশ্যো ৰ্মাতা যা মৰিযম্ সিবদিযপুত্ৰযো ৰ্মাতা চ যোষিত এতা দূৰে তিষ্ঠন্ত্যো দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 মগ্দলীনী মরিযম্ যাকূব্যোশ্যো র্মাতা যা মরিযম্ সিবদিযপুত্রযো র্মাতা চ যোষিত এতা দূরে তিষ্ঠন্ত্যো দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 မဂ္ဒလီနီ မရိယမ် ယာကူဗျောၑျော ရ္မာတာ ယာ မရိယမ် သိဗဒိယပုတြယော ရ္မာတာ စ ယောၐိတ ဧတာ ဒူရေ တိၐ္ဌန္တျော ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 magdalInI mariyam yAkUbyOzyO rmAtA yA mariyam sibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

56 મગ્દલીની મરિયમ્ યાકૂબ્યોશ્યો ર્માતા યા મરિયમ્ સિબદિયપુત્રયો ર્માતા ચ યોષિત એતા દૂરે તિષ્ઠન્ત્યો દદૃશુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:56
13 अन्तरसन्दर्भाः  

किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?


किन्तु मग्दलीनी मरियम् अन्यमरियम् एते स्त्रियौ तत्र श्मशानसम्मुख उपविविशतुः।


ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।


किन्तु यत्र सोस्थाप्यत तत मग्दलीनी मरियम् योसिमातृमरियम् च ददृशतृः।


अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।


मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः


तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना


तदानीं यीशो र्माता मातु र्भगिनी च या क्लियपा भार्य्या मरियम् मग्दलीनी मरियम् च एतास्तस्य क्रुशस्य सन्निधौ समतिष्ठन्।


अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।


ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्योऽकथयत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्