Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 पश्चात् ते तत्रोपविश्य तद्रक्षणकर्व्वणि नियुक्तास्तस्थुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 পশ্চাৎ তে তত্ৰোপৱিশ্য তদ্ৰক্ষণকৰ্ৱ্ৱণি নিযুক্তাস্তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 পশ্চাৎ তে তত্রোপৱিশ্য তদ্রক্ষণকর্ৱ্ৱণি নিযুক্তাস্তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ပၑ္စာတ် တေ တတြောပဝိၑျ တဒြက္ၐဏကရွွဏိ နိယုက္တာသ္တသ္ထုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 pazcAt tE tatrOpavizya tadrakSaNakarvvaNi niyuktAstasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 પશ્ચાત્ તે તત્રોપવિશ્ય તદ્રક્ષણકર્વ્વણિ નિયુક્તાસ્તસ્થુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:36
4 अन्तरसन्दर्भाः  

अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्।


किन्तु स इदानीं मृतः पीलात इत्यसम्भवं मत्वा शतसेनापतिमाहूय स कदा मृत इति पप्रच्छ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्