Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা নিজৱাক্যমগ্ৰাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায কৰৌ প্ৰক্ষাল্যাৱোচৎ, এতস্য ধাৰ্ম্মিকমনুষ্যস্য শোণিতপাতে নিৰ্দোষোঽহং, যুষ্মাভিৰেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা নিজৱাক্যমগ্রাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায করৌ প্রক্ষাল্যাৱোচৎ, এতস্য ধার্ম্মিকমনুষ্যস্য শোণিতপাতে নির্দোষোঽহং, যুষ্মাভিরেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ နိဇဝါကျမဂြာဟျမဘူတ်, ကလဟၑ္စာပျဘူတ်, ပီလာတ ဣတိ ဝိလောကျ လောကာနာံ သမက္ၐံ တောယမာဒါယ ကရော် ပြက္ၐာလျာဝေါစတ်, ဧတသျ ဓာရ္မ္မိကမနုၐျသျ ၑောဏိတပါတေ နိရ္ဒောၐော'ဟံ, ယုၐ္မာဘိရေဝ တဒ် ဗုဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તદા નિજવાક્યમગ્રાહ્યમભૂત્, કલહશ્ચાપ્યભૂત્, પીલાત ઇતિ વિલોક્ય લોકાનાં સમક્ષં તોયમાદાય કરૌ પ્રક્ષાલ્યાવોચત્, એતસ્ય ધાર્મ્મિકમનુષ્યસ્ય શોણિતપાતે નિર્દોષોઽહં, યુષ્માભિરેવ તદ્ બુધ્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:24
16 अन्तरसन्दर्भाः  

किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।


अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।


एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं


तदा शिमोन्पितरः कथितवान् हे प्रभो तर्हि केवलपादौ न, मम हस्तौ शिरश्च प्रक्षालयतु।


तदा पीलातः पुनरपि बहिर्गत्वा लोकान् अवदत्, अस्य कमप्यपराधं न लभेऽहं, पश्यत तद् युष्मान् ज्ञापयितुं युष्माकं सन्निधौ बहिरेनम् आनयामि।


किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।


यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।


यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्