Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অনন্তৰং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্ৰস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্ৰাৰ্থযিষ্যে তাৱদ্ যূযমত্ৰোপৱিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অনন্তরং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্রস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্রার্থযিষ্যে তাৱদ্ যূযমত্রোপৱিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အနန္တရံ ယီၑုး ၑိၐျဲး သာကံ ဂေတ္ၑိမာနီနာမကံ သ္ထာနံ ပြသ္ထာယ တေဘျး ကထိတဝါန်, အဒး သ္ထာနံ ဂတွာ ယာဝဒဟံ ပြာရ္ထယိၐျေ တာဝဒ် ယူယမတြောပဝိၑတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaM prasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSyE tAvad yUyamatrOpavizata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અનન્તરં યીશુઃ શિષ્યૈઃ સાકં ગેત્શિમાનીનામકં સ્થાનં પ્રસ્થાય તેભ્યઃ કથિતવાન્, અદઃ સ્થાનં ગત્વા યાવદહં પ્રાર્થયિષ્યે તાવદ્ યૂયમત્રોપવિશત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:36
10 अन्तरसन्दर्भाः  

ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।


स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।


तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl


स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्