Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:45 - सत्यवेदः। Sanskrit NT in Devanagari

45 तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদা স তান্ ৱদিষ্যতি, তথ্যমহং যুষ্মান্ ব্ৰৱীমি, যুষ্মাভিৰেষাং কঞ্চন ক্ষোদিষ্ঠং প্ৰতি যন্নাকাৰি, তন্মাং প্ৰত্যেৱ নাকাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদা স তান্ ৱদিষ্যতি, তথ্যমহং যুষ্মান্ ব্রৱীমি, যুষ্মাভিরেষাং কঞ্চন ক্ষোদিষ্ঠং প্রতি যন্নাকারি, তন্মাং প্রত্যেৱ নাকারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါ သ တာန် ဝဒိၐျတိ, တထျမဟံ ယုၐ္မာန် ဗြဝီမိ, ယုၐ္မာဘိရေၐာံ ကဉ္စန က္ၐောဒိၐ္ဌံ ပြတိ ယန္နာကာရိ, တန္မာံ ပြတျေဝ နာကာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

45 તદા સ તાન્ વદિષ્યતિ, તથ્યમહં યુષ્માન્ બ્રવીમિ, યુષ્માભિરેષાં કઞ્ચન ક્ષોદિષ્ઠં પ્રતિ યન્નાકારિ, તન્માં પ્રત્યેવ નાકારિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:45
16 अन्तरसन्दर्भाः  

यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।


तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?


पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।


इत्यनेन प्रकारेण भ्रातृणां विरुद्धम् अपराध्यद्भिस्तेषां दुर्ब्बलानि मनांसि व्याघातयद्भिश्च युष्माभिः ख्रीष्टस्य वैपरीत्येनापराध्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्