Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অতোহং সশঙ্কঃ সন্ গৎৱা তৱ মুদ্ৰা ভূমধ্যে সংগোপ্য স্থাপিতৱান্, পশ্য, তৱ যৎ তদেৱ গৃহাণ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অতোহং সশঙ্কঃ সন্ গৎৱা তৱ মুদ্রা ভূমধ্যে সংগোপ্য স্থাপিতৱান্, পশ্য, তৱ যৎ তদেৱ গৃহাণ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အတောဟံ သၑင်္ကး သန် ဂတွာ တဝ မုဒြာ ဘူမဓျေ သံဂေါပျ သ္ထာပိတဝါန်, ပၑျ, တဝ ယတ် တဒေဝ ဂၖဟာဏ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 atOhaM sazagkaH san gatvA tava mudrA bhUmadhyE saMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અતોહં સશઙ્કઃ સન્ ગત્વા તવ મુદ્રા ભૂમધ્યે સંગોપ્ય સ્થાપિતવાન્, પશ્ય, તવ યત્ તદેવ ગૃહાણ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:25
8 अन्तरसन्दर्भाः  

अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।


तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि


यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्