Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্ৰভো, ৎৱাং কঠিননৰং জ্ঞাতৱান্, ৎৱযা যত্ৰ নোপ্তং, তত্ৰৈৱ কৃত্যতে, যত্ৰ চ ন কীৰ্ণং, তত্ৰৈৱ সংগৃহ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্রভো, ৎৱাং কঠিননরং জ্ঞাতৱান্, ৎৱযা যত্র নোপ্তং, তত্রৈৱ কৃত্যতে, যত্র চ ন কীর্ণং, তত্রৈৱ সংগৃহ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ ယ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဧတျ ကထိတဝါန်, ဟေ ပြဘော, တွာံ ကဌိနနရံ ဇ္ဉာတဝါန်, တွယာ ယတြ နောပ္တံ, တတြဲဝ ကၖတျတေ, ယတြ စ န ကီရ္ဏံ, တတြဲဝ သံဂၖဟျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અનન્તરં ય એકાં પોટલિકાં લબ્ધવાન્, સ એત્ય કથિતવાન્, હે પ્રભો, ત્વાં કઠિનનરં જ્ઞાતવાન્, ત્વયા યત્ર નોપ્તં, તત્રૈવ કૃત્યતે, યત્ર ચ ન કીર્ણં, તત્રૈવ સંગૃહ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:24
18 अन्तरसन्दर्भाः  

आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।


वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।


अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।


तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि


ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।


ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;


यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।


अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?


यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।


हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्