Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্ৰিযেত, তৰ্হি কস্যাপি প্ৰাণিনো ৰক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্রিযেত, তর্হি কস্যাপি প্রাণিনো রক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকরিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တသျ က္လေၑသျ သမယော ယဒိ ဟ္သွော န ကြိယေတ, တရှိ ကသျာပိ ပြာဏိနော ရက္ၐဏံ ဘဝိတုံ န ၑက္နုယာတ်, ကိန္တု မနောနီတမနုဇာနာံ ကၖတေ သ ကာလော ဟ္သွီကရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તસ્ય ક્લેશસ્ય સમયો યદિ હ્સ્વો ન ક્રિયેત, તર્હિ કસ્યાપિ પ્રાણિનો રક્ષણં ભવિતું ન શક્નુયાત્, કિન્તુ મનોનીતમનુજાનાં કૃતે સ કાલો હ્સ્વીકરિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:22
13 अन्तरसन्दर्भाः  

इत्थं बहव आहूता अल्पे मनोभिमताः।


यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।


तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।


ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?


तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं


ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे।


पन्त-गालातिया-कप्पदकिया-आशिया-बिथुनियादेशेषु प्रवासिनो ये विकीर्णलोकाः


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्