Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 23:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অহং যুষ্মান্ তথ্যং ৱদামি, যঃ পৰমেশ্ৱৰস্য নাম্নাগচ্ছতি, স ধন্য ইতি ৱাণীং যাৱন্ন ৱদিষ্যথ, তাৱৎ মাং পুন ৰ্ন দ্ৰক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অহং যুষ্মান্ তথ্যং ৱদামি, যঃ পরমেশ্ৱরস্য নাম্নাগচ্ছতি, স ধন্য ইতি ৱাণীং যাৱন্ন ৱদিষ্যথ, তাৱৎ মাং পুন র্ন দ্রক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, ယး ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ, သ ဓနျ ဣတိ ဝါဏီံ ယာဝန္န ဝဒိၐျထ, တာဝတ် မာံ ပုန ရ္န ဒြက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 ahaM yuSmAn tathyaM vadAmi, yaH paramEzvarasya nAmnAgacchati, sa dhanya iti vANIM yAvanna vadiSyatha, tAvat mAM puna rna drakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 અહં યુષ્માન્ તથ્યં વદામિ, યઃ પરમેશ્વરસ્ય નામ્નાગચ્છતિ, સ ધન્ય ઇતિ વાણીં યાવન્ન વદિષ્યથ, તાવત્ માં પુન ર્ન દ્રક્ષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

39 ahaM yuSmAn tathyaM vadAmi, yaH paramezvarasya nAmnAgacchati, sa dhanya iti vANIM yAvanna vadiSyatha, tAvat mAM puna rna drakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:39
15 अन्तरसन्दर्भाः  

अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।


ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।


कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।


ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?


ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।


तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।


युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च।


हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्