Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তেন সৎপুৰুষস্য হাবিলো ৰক্তপাতমাৰভ্য বেৰিখিযঃ পুত্ৰং যং সিখৰিযং যূযং মন্দিৰযজ্ঞৱেদ্যো ৰ্মধ্যে হতৱন্তঃ, তদীযশোণিতপাতং যাৱদ্ অস্মিন্ দেশে যাৱতাং সাধুপুৰুষাণাং শোণিতপাতো ঽভৱৎ তৎ সৰ্ৱ্ৱেষামাগসাং দণ্ডা যুষ্মাসু ৱৰ্ত্তিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তেন সৎপুরুষস্য হাবিলো রক্তপাতমারভ্য বেরিখিযঃ পুত্রং যং সিখরিযং যূযং মন্দিরযজ্ঞৱেদ্যো র্মধ্যে হতৱন্তঃ, তদীযশোণিতপাতং যাৱদ্ অস্মিন্ দেশে যাৱতাং সাধুপুরুষাণাং শোণিতপাতো ঽভৱৎ তৎ সর্ৱ্ৱেষামাগসাং দণ্ডা যুষ্মাসু ৱর্ত্তিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တေန သတ္ပုရုၐသျ ဟာဗိလော ရက္တပါတမာရဘျ ဗေရိခိယး ပုတြံ ယံ သိခရိယံ ယူယံ မန္ဒိရယဇ္ဉဝေဒျော ရ္မဓျေ ဟတဝန္တး, တဒီယၑောဏိတပါတံ ယာဝဒ် အသ္မိန် ဒေၑေ ယာဝတာံ သာဓုပုရုၐာဏာံ ၑောဏိတပါတော 'ဘဝတ် တတ် သရွွေၐာမာဂသာံ ဒဏ္ဍာ ယုၐ္မာသု ဝရ္တ္တိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તેન સત્પુરુષસ્ય હાબિલો રક્તપાતમારભ્ય બેરિખિયઃ પુત્રં યં સિખરિયં યૂયં મન્દિરયજ્ઞવેદ્યો ર્મધ્યે હતવન્તઃ, તદીયશોણિતપાતં યાવદ્ અસ્મિન્ દેશે યાવતાં સાધુપુરુષાણાં શોણિતપાતો ઽભવત્ તત્ સર્વ્વેષામાગસાં દણ્ડા યુષ્માસુ વર્ત્તિષ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:35
22 अन्तरसन्दर्भाः  

जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।


अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।


विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।


नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।


भाविवादिपवित्राणां यावन्तश्च हता भुवि। सर्व्वेषां शोणितं तेषां प्राप्तं सर्व्वं तवान्तरे॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्